Charaka Samhitha Chikitsa sthana Chapter 28: Vata Vyadhi Chikitsa
What do you learn from this chapter ? तत्र श्लोकौ-पञ्चात्मनः स्थानवशाच्छरीरे स्थानानि कर्माणि च देहधातोः|प्रकोपहेतुः कुपितश्च रोगान् स्थानेषु चान्येषु वृतोऽवृतश्च||२४८||प्राणेश्वरः प्राणभृतां करोति क्रिया च तेषामखिला निरुक्ता|तां देशसात्म्यर्तुबलान्यवेक्ष्य प्रयोजयेच्छास्त्रमतानुसारी||२४९|| पञ्चात्मनः स्थानवशाच्छरीरे स्थानानि कर्माणि च देहधातोः – 5 types of Vayu and their functions when reside in respective places. प्रकोपहेतुः– Reason for Aggravation. कुपितश्च रोगान् स्थानेषु चान्येषु वृतोऽवृतश्च – The diseases caused by aggravated vata in its own place and if it moves to places of […]
Charaka Samhitha Chikitsa sthana Chapter 28: Vata Vyadhi Chikitsa Read More »